A 181-5 (Guhyakālīviṣayakatantra)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 181/5
Title: [Guhyakālīviṣayakatantra]
Dimensions: 27 x 8 cm x 37 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/195
Remarks:


Reel No. A 181-5 Inventory No. 36188

Title [Guhyakālīviṣayakatantra]

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete missing folio is: 1

Size 27.0 x 8.0 cm

Folios 37

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/195

Manuscript Features

Excerpts

Beginning

///

nityapūjā (!) gṛhe kūryyāc chuddhayā parayā mudā |

ekaliṃge śmaśāne vā †ujjaṭe† vā śivālaye ||

catuṣpathe ekavṛkṣe śūnyāgāre janakṣaye |

bilvavṛkṣasya mūle vā yavāpuṣpatarau (!) pi vā ||

pūjayet kālikāguhyāṃ yathāgurukramāgate ||

devyās tu sādhanaṃ vakṣye śmaśāne tha gṛhe thavā |

pañcāmṛtasamāyukta (!) pañcakhādyā (!) viśeṣataḥ |

madyaṃ māṃsañ ca matsyañ ca mudrā maithunam eva ca || (fol. 2r1–4)

End

dakṣam ullāsayati nirjjanaṃ bhavati || aṃgadhunvānā tvāṃ na tyājayāmīti || jihvā lālayati tava vāṃcchā (!) pūrṇṇayāmi || citraṃ saṃlagnāti ||

†abhayaṃ na bhayaṃ nāsti† ||

citra (!) pradarśayati || prasannayati || cidratnamudrayā prasannāṃ varaṇe prārthitasaṃpradattaṃ || abhayena tava bhayaṃ nāsti ||

evaṃ āveśe kumīrīpūjāpi mudrayā bhadranidāna(!) || karmmālopari/// (fol. 38v5–7)

Colophon

Microfilm Details

Reel No. A 181/5

Date of Filming 26-10-1971

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 11v–13r and 23v–24r; the first exposures of fols. 23v–24r has been filmed between the folios 21–22.

Catalogued by BK

Date 18-04-2007

Bibliography