A 181-5 (Guhyakālīviṣayakatantra)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 181/5
Title: [Guhyakālīviṣayakatantra]
Dimensions: 27 x 8 cm x 37 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/195
Remarks:
Reel No. A 181-5 Inventory No. 36188
Title [Guhyakālīviṣayakatantra]
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete missing folio is: 1
Size 27.0 x 8.0 cm
Folios 37
Lines per Folio 7
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 3/195
Manuscript Features
Excerpts
Beginning
///
nityapūjā (!) gṛhe kūryyāc chuddhayā parayā mudā |
ekaliṃge śmaśāne vā †ujjaṭe† vā śivālaye ||
catuṣpathe ekavṛkṣe śūnyāgāre janakṣaye |
bilvavṛkṣasya mūle vā yavāpuṣpatarau (!) pi vā ||
pūjayet kālikāguhyāṃ yathāgurukramāgate ||
devyās tu sādhanaṃ vakṣye śmaśāne tha gṛhe thavā |
pañcāmṛtasamāyukta (!) pañcakhādyā (!) viśeṣataḥ |
madyaṃ māṃsañ ca matsyañ ca mudrā maithunam eva ca || (fol. 2r1–4)
End
dakṣam ullāsayati nirjjanaṃ bhavati || aṃgadhunvānā tvāṃ na tyājayāmīti || jihvā lālayati tava vāṃcchā (!) pūrṇṇayāmi || citraṃ saṃlagnāti ||
†abhayaṃ na bhayaṃ nāsti† ||
citra (!) pradarśayati || prasannayati || cidratnamudrayā prasannāṃ varaṇe prārthitasaṃpradattaṃ || abhayena tava bhayaṃ nāsti ||
evaṃ āveśe kumīrīpūjāpi mudrayā bhadranidāna(!) || karmmālopari/// (fol. 38v5–7)
Colophon
Microfilm Details
Reel No. A 181/5
Date of Filming 26-10-1971
Exposures 43
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 11v–13r and 23v–24r; the first exposures of fols. 23v–24r has been filmed between the folios 21–22.
Catalogued by BK
Date 18-04-2007
Bibliography